Vāṅmaṇḍalanamaskāraślokāḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Vāṅmaṇḍalanamaskāraślokāḥ

 

ekānanā vedakarāstrinetrāḥ cacryādidevyaḥ
suviśākhapādāḥ |

nābhi(bhī)sarojasthitayāmanāḍīśuddhāḥ
suratnānvitamauliyukttāḥ ||1||

 

pūrve hakatryudbhavakṛṣṇacācrci vande
śavasthāruṇapadhmasaṃsthām |

tāṃ kartiśūle ca bhujeṣu śakttiḥ khaṭvāṅga
indro'ṅkagataśca yasyāḥ || 2

 

padhmeṣu carcikādīnāṃ daṇḍanāḍayātmikāḥ kramāt
|

saṃmukhāḍḍakṣiṇāvartte dalasthā lalitāṅghrayaḥ
|| 3 ||

 

bhīmogrā kāladaṃṣṭrā jvaladanalamukhā vāyuvegā
pracaṇḍā

raudrākṣī sthūlanāsā kamalavasudale
carcikādadyāḥ svadikṣu |

aṣṭau śrīnāyikābhā hi-bhava-ya-yi-yṛ-hī-jātakartyudbhavāyā-

stābhyaḥ śrīyoginībhyo nama iha ihu-yḻṛ-yaṃ-jātakartyudbhavāśca
||4||

 

vārāhikārkakamale mahiṣāruṇābhā

haḥkāradaṇḍajanitā sitaśaṅkarāṅkā |

daṇḍaḥ kareṣvasivaro varaśṛṅkhalā ca

kheṭaṃ yame padayugaṃ praṇamāmi tasyāḥ ||5||

 

kaṅkālī kālarātrī(triḥ) prakupitavadanā kāladaṃṣṭrā (jihvā) karālī

kālī ghorā virūpā kamalavasudale śūkarī
yantradevī |

aṣṭau śrīnāyikābhā hṛbhava-ra-ri-rṛ-jātadaṇḍodbhavāyāḥ

tābhyaḥ śrīyoginībhyo nama iha ru-rḻṛ-raṃ jātadaṇḍodbhavāśca
||6||

 

śuklottare vṛṣabhalohitapadmasaṃsthāṃ

raudrīṃ ca haṃjanitaśūlabhavāṃ namāmi |

yasyāstriśūlaḍamarū kramato bhujeṣu

khaṭvāṅgaśuklabhujagā varuṇo yamo'ṅke ||7||

 

gaurī gaṅgā ca nityā svaparamantreritā tro(to)talā lakṣmaṇā ca

piṅgā kṛṣṇā tathāṣṭau kamalavasudale nāyikā
yatra raudrī |

śrīmadraudrīsamānā hubhava-va-vi-vṛ-ha-jātaśūlena
jātāḥ

tābhyaḥ śrīyoginībhyo nama iha vu-vḷ-vaṃ-jātaśūlodbhavāyāḥ
||8||

 

airāvatāruṇapayojagahājavajra-

jātā svavarṇasadṛśī danubhūmitāṅkā |

aindrī sthitā ca varuṇe pavivāṇaghaṇṭā-

kodaṇḍapāṇikamalā praṇamāmi tāṃ ca ||9||

 

vajrābhā vajragātrā varakanakavatī corvaśī
citralekhā

rambhā'halyā sutārā kamalavasudale
vajrahastādhideve |

aṣṭau śrīnāyikābhā hṛbhava-la-li-ḷ-hṛ-jātavajrodbhavāyā-

stābhyaḥ śrīyoginībhyo nama iha ḷ lḹ laṃ
jātavajrodbhavābhyaḥ ||10||

 

brāhmī tu haṃsagasitābjagatārkanetrā

kṣmājātasūcitacaturmukhapītavarṇā |

vāyau tu tāṃ dhṛtapayobhavadaṇḍakuṇḍī-

pātrāṃ namāmi ghanavarṇahariryadaṅke ||11||

 

sāvitrī padmanetrā khalu jalajavatī
buddhivāgīśvararddhi-

rgāyatrī vidyudeva smṛtirapi kamale
vedavaktrādhidaiva |

tābhyo brāhmīnibhābhyo nama iha satataṃ
yoginībhyaḥ kṣṛ-lā-lī-

ḷ-kṣṝ-lu-ḹ-laḥ ebhiḥ
kramaparinihitairjātaśūnyodbhavābhyaḥ ||2||

 

kṣaṃ jātapadmajanitā śaśikāntilakṣmi

siṃhasthaśuklakamale giriśe namāmi |

padmākṣasūktrakamalāni maṇiśca pāṇau

kroḍe sthito rasamukhaścaraṇaṃ hi tasyāḥ ||13||

 

śrīścetā candralekhā śaśadharavadanā haṃsavarṇā
dhṛtiśca

padmeśā tāranetrā vimalaśaśadharā īśapadme
sacihnā |

tābhyo lakṣmīnibhābhyo nama iha satataṃ
yoginībhyaṃ kṣu-rā-rī-

rṝ-kṣṝ-rū-rḻīī-raḥ-ebhīḥ
kramaparivihitairjātapadmodbhavābhyaḥ ||14||

 

kṣaṃ-śakticihnajanitāṃ ravisannibhāṃ tāṃ

kekisthaśuklakamale gaṇanāyakāṅkām |

kaumārikāṃ danudiśi praṇamāmi yasyāḥ

śaktyaṅkṛśau ca maṇipāśavarau kareṣu ||5||

 

padmānaṅgā kumārī mṛgapatinayanā ratnamālā
sunetrā

klīnā bhadrā payoje varaśikhigamanā nāyikā
yatra rājan |

tābhyo devīsamābhyo nama iha satataṃ yoginībhyaḥ
kṣu-rā-rī-

rṝ-kṣṝ-rū-rḹ-raḥ-ebhiḥ kramaparinihitairjāta[ratnod?]bhavābhyaḥ ||16||

 

vahnau kṣacakrajanitāsitapadmasaṃsthā

śrīvaiṣṇavī [ca] garuḍā caturānanāṅkā |

atyantakṛṣṇatanucakragadāpayoja-

śaṅkhottamāṅkitakarā ca namostu tasyai ||17||

 

śrīmāyākīrtilakṣmyau svaparamavijayā śrījayā
śrījayantī

śrīcakrī cāṣṭamī vai kamalasudale vaiṣṇavī dikṣu
deśe |

tābhyo devīnibhābhyo nama iha satataṃ
yoginībhyaḥ kṣi-yā-yī-

yṛ-kṣī-yḷ-yaḥ-ebhiḥ
kramavidhinihitairjātacakrodbhavābhyaḥ ||18||

 

savyadvārvāmavedyāṃ khalu ka-kha-ga-gha-ṅa-vyañjairbinduyugma-

yuktairbījaiḥ
prajātairdvibhujaśaśimukhecchādikāḥ pañca jātāḥ |

pūrvādeḥ savyavedyāmapi ca-ṭa-pa-ta-vargākṣarebhyaḥ
prajātai-

ste varṇāḥ pañca pañca pratidiśi nihitā
bījadhātusvacihnaiḥ ||19||

 

tadvatsavargajairvāmavedyāṃ pūrvahavargajaiḥ |

vāmotthekāpare candre kṣaḥkārajena tāstathā
||20||

 





























































































































































































[|| iti vāṅmaṇḍalanamaskāraślokāḥ || ]